Sanskrit tools

Sanskrit declension


Declension of भुजंगिका bhujaṁgikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगिका bhujaṁgikā
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Vocative भुजंगिके bhujaṁgike
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Accusative भुजंगिकाम् bhujaṁgikām
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Instrumental भुजंगिकया bhujaṁgikayā
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभिः bhujaṁgikābhiḥ
Dative भुजंगिकायै bhujaṁgikāyai
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभ्यः bhujaṁgikābhyaḥ
Ablative भुजंगिकायाः bhujaṁgikāyāḥ
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभ्यः bhujaṁgikābhyaḥ
Genitive भुजंगिकायाः bhujaṁgikāyāḥ
भुजंगिकयोः bhujaṁgikayoḥ
भुजंगिकानाम् bhujaṁgikānām
Locative भुजंगिकायाम् bhujaṁgikāyām
भुजंगिकयोः bhujaṁgikayoḥ
भुजंगिकासु bhujaṁgikāsu