| Singular | Dual | Plural |
Nominativo |
भुजंगिका
bhujaṁgikā
|
भुजंगिके
bhujaṁgike
|
भुजंगिकाः
bhujaṁgikāḥ
|
Vocativo |
भुजंगिके
bhujaṁgike
|
भुजंगिके
bhujaṁgike
|
भुजंगिकाः
bhujaṁgikāḥ
|
Acusativo |
भुजंगिकाम्
bhujaṁgikām
|
भुजंगिके
bhujaṁgike
|
भुजंगिकाः
bhujaṁgikāḥ
|
Instrumental |
भुजंगिकया
bhujaṁgikayā
|
भुजंगिकाभ्याम्
bhujaṁgikābhyām
|
भुजंगिकाभिः
bhujaṁgikābhiḥ
|
Dativo |
भुजंगिकायै
bhujaṁgikāyai
|
भुजंगिकाभ्याम्
bhujaṁgikābhyām
|
भुजंगिकाभ्यः
bhujaṁgikābhyaḥ
|
Ablativo |
भुजंगिकायाः
bhujaṁgikāyāḥ
|
भुजंगिकाभ्याम्
bhujaṁgikābhyām
|
भुजंगिकाभ्यः
bhujaṁgikābhyaḥ
|
Genitivo |
भुजंगिकायाः
bhujaṁgikāyāḥ
|
भुजंगिकयोः
bhujaṁgikayoḥ
|
भुजंगिकानाम्
bhujaṁgikānām
|
Locativo |
भुजंगिकायाम्
bhujaṁgikāyām
|
भुजंगिकयोः
bhujaṁgikayoḥ
|
भुजंगिकासु
bhujaṁgikāsu
|