Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगिका bhujaṁgikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगिका bhujaṁgikā
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Vocativo भुजंगिके bhujaṁgike
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Acusativo भुजंगिकाम् bhujaṁgikām
भुजंगिके bhujaṁgike
भुजंगिकाः bhujaṁgikāḥ
Instrumental भुजंगिकया bhujaṁgikayā
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभिः bhujaṁgikābhiḥ
Dativo भुजंगिकायै bhujaṁgikāyai
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभ्यः bhujaṁgikābhyaḥ
Ablativo भुजंगिकायाः bhujaṁgikāyāḥ
भुजंगिकाभ्याम् bhujaṁgikābhyām
भुजंगिकाभ्यः bhujaṁgikābhyaḥ
Genitivo भुजंगिकायाः bhujaṁgikāyāḥ
भुजंगिकयोः bhujaṁgikayoḥ
भुजंगिकानाम् bhujaṁgikānām
Locativo भुजंगिकायाम् bhujaṁgikāyām
भुजंगिकयोः bhujaṁgikayoḥ
भुजंगिकासु bhujaṁgikāsu