Sanskrit tools

Sanskrit declension


Declension of भुजाकण्ट bhujākaṇṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजाकण्टः bhujākaṇṭaḥ
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टाः bhujākaṇṭāḥ
Vocative भुजाकण्ट bhujākaṇṭa
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टाः bhujākaṇṭāḥ
Accusative भुजाकण्टम् bhujākaṇṭam
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टान् bhujākaṇṭān
Instrumental भुजाकण्टेन bhujākaṇṭena
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टैः bhujākaṇṭaiḥ
Dative भुजाकण्टाय bhujākaṇṭāya
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टेभ्यः bhujākaṇṭebhyaḥ
Ablative भुजाकण्टात् bhujākaṇṭāt
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टेभ्यः bhujākaṇṭebhyaḥ
Genitive भुजाकण्टस्य bhujākaṇṭasya
भुजाकण्टयोः bhujākaṇṭayoḥ
भुजाकण्टानाम् bhujākaṇṭānām
Locative भुजाकण्टे bhujākaṇṭe
भुजाकण्टयोः bhujākaṇṭayoḥ
भुजाकण्टेषु bhujākaṇṭeṣu