| Singular | Dual | Plural |
Nominativo |
भुजाकण्टः
bhujākaṇṭaḥ
|
भुजाकण्टौ
bhujākaṇṭau
|
भुजाकण्टाः
bhujākaṇṭāḥ
|
Vocativo |
भुजाकण्ट
bhujākaṇṭa
|
भुजाकण्टौ
bhujākaṇṭau
|
भुजाकण्टाः
bhujākaṇṭāḥ
|
Acusativo |
भुजाकण्टम्
bhujākaṇṭam
|
भुजाकण्टौ
bhujākaṇṭau
|
भुजाकण्टान्
bhujākaṇṭān
|
Instrumental |
भुजाकण्टेन
bhujākaṇṭena
|
भुजाकण्टाभ्याम्
bhujākaṇṭābhyām
|
भुजाकण्टैः
bhujākaṇṭaiḥ
|
Dativo |
भुजाकण्टाय
bhujākaṇṭāya
|
भुजाकण्टाभ्याम्
bhujākaṇṭābhyām
|
भुजाकण्टेभ्यः
bhujākaṇṭebhyaḥ
|
Ablativo |
भुजाकण्टात्
bhujākaṇṭāt
|
भुजाकण्टाभ्याम्
bhujākaṇṭābhyām
|
भुजाकण्टेभ्यः
bhujākaṇṭebhyaḥ
|
Genitivo |
भुजाकण्टस्य
bhujākaṇṭasya
|
भुजाकण्टयोः
bhujākaṇṭayoḥ
|
भुजाकण्टानाम्
bhujākaṇṭānām
|
Locativo |
भुजाकण्टे
bhujākaṇṭe
|
भुजाकण्टयोः
bhujākaṇṭayoḥ
|
भुजाकण्टेषु
bhujākaṇṭeṣu
|