Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजाकण्ट bhujākaṇṭa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजाकण्टः bhujākaṇṭaḥ
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टाः bhujākaṇṭāḥ
Vocativo भुजाकण्ट bhujākaṇṭa
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टाः bhujākaṇṭāḥ
Acusativo भुजाकण्टम् bhujākaṇṭam
भुजाकण्टौ bhujākaṇṭau
भुजाकण्टान् bhujākaṇṭān
Instrumental भुजाकण्टेन bhujākaṇṭena
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टैः bhujākaṇṭaiḥ
Dativo भुजाकण्टाय bhujākaṇṭāya
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टेभ्यः bhujākaṇṭebhyaḥ
Ablativo भुजाकण्टात् bhujākaṇṭāt
भुजाकण्टाभ्याम् bhujākaṇṭābhyām
भुजाकण्टेभ्यः bhujākaṇṭebhyaḥ
Genitivo भुजाकण्टस्य bhujākaṇṭasya
भुजाकण्टयोः bhujākaṇṭayoḥ
भुजाकण्टानाम् bhujākaṇṭānām
Locativo भुजाकण्टे bhujākaṇṭe
भुजाकण्टयोः bhujākaṇṭayoḥ
भुजाकण्टेषु bhujākaṇṭeṣu