| Singular | Dual | Plural |
Nominative |
भुजादलः
bhujādalaḥ
|
भुजादलौ
bhujādalau
|
भुजादलाः
bhujādalāḥ
|
Vocative |
भुजादल
bhujādala
|
भुजादलौ
bhujādalau
|
भुजादलाः
bhujādalāḥ
|
Accusative |
भुजादलम्
bhujādalam
|
भुजादलौ
bhujādalau
|
भुजादलान्
bhujādalān
|
Instrumental |
भुजादलेन
bhujādalena
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलैः
bhujādalaiḥ
|
Dative |
भुजादलाय
bhujādalāya
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलेभ्यः
bhujādalebhyaḥ
|
Ablative |
भुजादलात्
bhujādalāt
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलेभ्यः
bhujādalebhyaḥ
|
Genitive |
भुजादलस्य
bhujādalasya
|
भुजादलयोः
bhujādalayoḥ
|
भुजादलानाम्
bhujādalānām
|
Locative |
भुजादले
bhujādale
|
भुजादलयोः
bhujādalayoḥ
|
भुजादलेषु
bhujādaleṣu
|