Sanskrit tools

Sanskrit declension


Declension of भुजादल bhujādala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजादलः bhujādalaḥ
भुजादलौ bhujādalau
भुजादलाः bhujādalāḥ
Vocative भुजादल bhujādala
भुजादलौ bhujādalau
भुजादलाः bhujādalāḥ
Accusative भुजादलम् bhujādalam
भुजादलौ bhujādalau
भुजादलान् bhujādalān
Instrumental भुजादलेन bhujādalena
भुजादलाभ्याम् bhujādalābhyām
भुजादलैः bhujādalaiḥ
Dative भुजादलाय bhujādalāya
भुजादलाभ्याम् bhujādalābhyām
भुजादलेभ्यः bhujādalebhyaḥ
Ablative भुजादलात् bhujādalāt
भुजादलाभ्याम् bhujādalābhyām
भुजादलेभ्यः bhujādalebhyaḥ
Genitive भुजादलस्य bhujādalasya
भुजादलयोः bhujādalayoḥ
भुजादलानाम् bhujādalānām
Locative भुजादले bhujādale
भुजादलयोः bhujādalayoḥ
भुजादलेषु bhujādaleṣu