| Singular | Dual | Plural |
Nominativo |
भुजादलः
bhujādalaḥ
|
भुजादलौ
bhujādalau
|
भुजादलाः
bhujādalāḥ
|
Vocativo |
भुजादल
bhujādala
|
भुजादलौ
bhujādalau
|
भुजादलाः
bhujādalāḥ
|
Acusativo |
भुजादलम्
bhujādalam
|
भुजादलौ
bhujādalau
|
भुजादलान्
bhujādalān
|
Instrumental |
भुजादलेन
bhujādalena
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलैः
bhujādalaiḥ
|
Dativo |
भुजादलाय
bhujādalāya
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलेभ्यः
bhujādalebhyaḥ
|
Ablativo |
भुजादलात्
bhujādalāt
|
भुजादलाभ्याम्
bhujādalābhyām
|
भुजादलेभ्यः
bhujādalebhyaḥ
|
Genitivo |
भुजादलस्य
bhujādalasya
|
भुजादलयोः
bhujādalayoḥ
|
भुजादलानाम्
bhujādalānām
|
Locativo |
भुजादले
bhujādale
|
भुजादलयोः
bhujādalayoḥ
|
भुजादलेषु
bhujādaleṣu
|