| Singular | Dual | Plural |
Nominative |
भुजामूलम्
bhujāmūlam
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Vocative |
भुजामूल
bhujāmūla
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Accusative |
भुजामूलम्
bhujāmūlam
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Instrumental |
भुजामूलेन
bhujāmūlena
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलैः
bhujāmūlaiḥ
|
Dative |
भुजामूलाय
bhujāmūlāya
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलेभ्यः
bhujāmūlebhyaḥ
|
Ablative |
भुजामूलात्
bhujāmūlāt
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलेभ्यः
bhujāmūlebhyaḥ
|
Genitive |
भुजामूलस्य
bhujāmūlasya
|
भुजामूलयोः
bhujāmūlayoḥ
|
भुजामूलानाम्
bhujāmūlānām
|
Locative |
भुजामूले
bhujāmūle
|
भुजामूलयोः
bhujāmūlayoḥ
|
भुजामूलेषु
bhujāmūleṣu
|