Sanskrit tools

Sanskrit declension


Declension of भुजामूल bhujāmūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजामूलम् bhujāmūlam
भुजामूले bhujāmūle
भुजामूलानि bhujāmūlāni
Vocative भुजामूल bhujāmūla
भुजामूले bhujāmūle
भुजामूलानि bhujāmūlāni
Accusative भुजामूलम् bhujāmūlam
भुजामूले bhujāmūle
भुजामूलानि bhujāmūlāni
Instrumental भुजामूलेन bhujāmūlena
भुजामूलाभ्याम् bhujāmūlābhyām
भुजामूलैः bhujāmūlaiḥ
Dative भुजामूलाय bhujāmūlāya
भुजामूलाभ्याम् bhujāmūlābhyām
भुजामूलेभ्यः bhujāmūlebhyaḥ
Ablative भुजामूलात् bhujāmūlāt
भुजामूलाभ्याम् bhujāmūlābhyām
भुजामूलेभ्यः bhujāmūlebhyaḥ
Genitive भुजामूलस्य bhujāmūlasya
भुजामूलयोः bhujāmūlayoḥ
भुजामूलानाम् bhujāmūlānām
Locative भुजामूले bhujāmūle
भुजामूलयोः bhujāmūlayoḥ
भुजामूलेषु bhujāmūleṣu