| Singular | Dual | Plural |
Nominativo |
भुजामूलम्
bhujāmūlam
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Vocativo |
भुजामूल
bhujāmūla
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Acusativo |
भुजामूलम्
bhujāmūlam
|
भुजामूले
bhujāmūle
|
भुजामूलानि
bhujāmūlāni
|
Instrumental |
भुजामूलेन
bhujāmūlena
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलैः
bhujāmūlaiḥ
|
Dativo |
भुजामूलाय
bhujāmūlāya
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलेभ्यः
bhujāmūlebhyaḥ
|
Ablativo |
भुजामूलात्
bhujāmūlāt
|
भुजामूलाभ्याम्
bhujāmūlābhyām
|
भुजामूलेभ्यः
bhujāmūlebhyaḥ
|
Genitivo |
भुजामूलस्य
bhujāmūlasya
|
भुजामूलयोः
bhujāmūlayoḥ
|
भुजामूलानाम्
bhujāmūlānām
|
Locativo |
भुजामूले
bhujāmūle
|
भुजामूलयोः
bhujāmūlayoḥ
|
भुजामूलेषु
bhujāmūleṣu
|