| Singular | Dual | Plural |
Nominative |
भुजालता
bhujālatā
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Vocative |
भुजालते
bhujālate
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Accusative |
भुजालताम्
bhujālatām
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Instrumental |
भुजालतया
bhujālatayā
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभिः
bhujālatābhiḥ
|
Dative |
भुजालतायै
bhujālatāyai
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभ्यः
bhujālatābhyaḥ
|
Ablative |
भुजालतायाः
bhujālatāyāḥ
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभ्यः
bhujālatābhyaḥ
|
Genitive |
भुजालतायाः
bhujālatāyāḥ
|
भुजालतयोः
bhujālatayoḥ
|
भुजालतानाम्
bhujālatānām
|
Locative |
भुजालतायाम्
bhujālatāyām
|
भुजालतयोः
bhujālatayoḥ
|
भुजालतासु
bhujālatāsu
|