Sanskrit tools

Sanskrit declension


Declension of भुजालता bhujālatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजालता bhujālatā
भुजालते bhujālate
भुजालताः bhujālatāḥ
Vocative भुजालते bhujālate
भुजालते bhujālate
भुजालताः bhujālatāḥ
Accusative भुजालताम् bhujālatām
भुजालते bhujālate
भुजालताः bhujālatāḥ
Instrumental भुजालतया bhujālatayā
भुजालताभ्याम् bhujālatābhyām
भुजालताभिः bhujālatābhiḥ
Dative भुजालतायै bhujālatāyai
भुजालताभ्याम् bhujālatābhyām
भुजालताभ्यः bhujālatābhyaḥ
Ablative भुजालतायाः bhujālatāyāḥ
भुजालताभ्याम् bhujālatābhyām
भुजालताभ्यः bhujālatābhyaḥ
Genitive भुजालतायाः bhujālatāyāḥ
भुजालतयोः bhujālatayoḥ
भुजालतानाम् bhujālatānām
Locative भुजालतायाम् bhujālatāyām
भुजालतयोः bhujālatayoḥ
भुजालतासु bhujālatāsu