| Singular | Dual | Plural |
Nominativo |
भुजालता
bhujālatā
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Vocativo |
भुजालते
bhujālate
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Acusativo |
भुजालताम्
bhujālatām
|
भुजालते
bhujālate
|
भुजालताः
bhujālatāḥ
|
Instrumental |
भुजालतया
bhujālatayā
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभिः
bhujālatābhiḥ
|
Dativo |
भुजालतायै
bhujālatāyai
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभ्यः
bhujālatābhyaḥ
|
Ablativo |
भुजालतायाः
bhujālatāyāḥ
|
भुजालताभ्याम्
bhujālatābhyām
|
भुजालताभ्यः
bhujālatābhyaḥ
|
Genitivo |
भुजालतायाः
bhujālatāyāḥ
|
भुजालतयोः
bhujālatayoḥ
|
भुजालतानाम्
bhujālatānām
|
Locativo |
भुजालतायाम्
bhujālatāyām
|
भुजालतयोः
bhujālatayoḥ
|
भुजालतासु
bhujālatāsu
|