| Singular | Dual | Plural |
Nominative |
भुक्तपीता
bhuktapītā
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Vocative |
भुक्तपीते
bhuktapīte
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Accusative |
भुक्तपीताम्
bhuktapītām
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Instrumental |
भुक्तपीतया
bhuktapītayā
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभिः
bhuktapītābhiḥ
|
Dative |
भुक्तपीतायै
bhuktapītāyai
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभ्यः
bhuktapītābhyaḥ
|
Ablative |
भुक्तपीतायाः
bhuktapītāyāḥ
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभ्यः
bhuktapītābhyaḥ
|
Genitive |
भुक्तपीतायाः
bhuktapītāyāḥ
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतानाम्
bhuktapītānām
|
Locative |
भुक्तपीतायाम्
bhuktapītāyām
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतासु
bhuktapītāsu
|