Sanskrit tools

Sanskrit declension


Declension of भुक्तपीता bhuktapītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तपीता bhuktapītā
भुक्तपीते bhuktapīte
भुक्तपीताः bhuktapītāḥ
Vocative भुक्तपीते bhuktapīte
भुक्तपीते bhuktapīte
भुक्तपीताः bhuktapītāḥ
Accusative भुक्तपीताम् bhuktapītām
भुक्तपीते bhuktapīte
भुक्तपीताः bhuktapītāḥ
Instrumental भुक्तपीतया bhuktapītayā
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीताभिः bhuktapītābhiḥ
Dative भुक्तपीतायै bhuktapītāyai
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीताभ्यः bhuktapītābhyaḥ
Ablative भुक्तपीतायाः bhuktapītāyāḥ
भुक्तपीताभ्याम् bhuktapītābhyām
भुक्तपीताभ्यः bhuktapītābhyaḥ
Genitive भुक्तपीतायाः bhuktapītāyāḥ
भुक्तपीतयोः bhuktapītayoḥ
भुक्तपीतानाम् bhuktapītānām
Locative भुक्तपीतायाम् bhuktapītāyām
भुक्तपीतयोः bhuktapītayoḥ
भुक्तपीतासु bhuktapītāsu