| Singular | Dual | Plural |
Nominativo |
भुक्तपीता
bhuktapītā
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Vocativo |
भुक्तपीते
bhuktapīte
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Acusativo |
भुक्तपीताम्
bhuktapītām
|
भुक्तपीते
bhuktapīte
|
भुक्तपीताः
bhuktapītāḥ
|
Instrumental |
भुक्तपीतया
bhuktapītayā
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभिः
bhuktapītābhiḥ
|
Dativo |
भुक्तपीतायै
bhuktapītāyai
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभ्यः
bhuktapītābhyaḥ
|
Ablativo |
भुक्तपीतायाः
bhuktapītāyāḥ
|
भुक्तपीताभ्याम्
bhuktapītābhyām
|
भुक्तपीताभ्यः
bhuktapītābhyaḥ
|
Genitivo |
भुक्तपीतायाः
bhuktapītāyāḥ
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतानाम्
bhuktapītānām
|
Locativo |
भुक्तपीतायाम्
bhuktapītāyām
|
भुक्तपीतयोः
bhuktapītayoḥ
|
भुक्तपीतासु
bhuktapītāsu
|