| Singular | Dual | Plural |
Nominative |
भुक्तपूर्वी
bhuktapūrvī
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Vocative |
भुक्तपूर्विन्
bhuktapūrvin
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Accusative |
भुक्तपूर्विणम्
bhuktapūrviṇam
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Instrumental |
भुक्तपूर्विणा
bhuktapūrviṇā
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभिः
bhuktapūrvibhiḥ
|
Dative |
भुक्तपूर्विणे
bhuktapūrviṇe
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभ्यः
bhuktapūrvibhyaḥ
|
Ablative |
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभ्यः
bhuktapūrvibhyaḥ
|
Genitive |
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
भुक्तपूर्विणोः
bhuktapūrviṇoḥ
|
भुक्तपूर्विणम्
bhuktapūrviṇam
|
Locative |
भुक्तपूर्विणि
bhuktapūrviṇi
|
भुक्तपूर्विणोः
bhuktapūrviṇoḥ
|
भुक्तपूर्विषु
bhuktapūrviṣu
|