| Singular | Dual | Plural |
Nominativo |
भुक्तपूर्वी
bhuktapūrvī
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Vocativo |
भुक्तपूर्विन्
bhuktapūrvin
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Acusativo |
भुक्तपूर्विणम्
bhuktapūrviṇam
|
भुक्तपूर्विणौ
bhuktapūrviṇau
|
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
Instrumental |
भुक्तपूर्विणा
bhuktapūrviṇā
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभिः
bhuktapūrvibhiḥ
|
Dativo |
भुक्तपूर्विणे
bhuktapūrviṇe
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभ्यः
bhuktapūrvibhyaḥ
|
Ablativo |
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
भुक्तपूर्विभ्याम्
bhuktapūrvibhyām
|
भुक्तपूर्विभ्यः
bhuktapūrvibhyaḥ
|
Genitivo |
भुक्तपूर्विणः
bhuktapūrviṇaḥ
|
भुक्तपूर्विणोः
bhuktapūrviṇoḥ
|
भुक्तपूर्विणम्
bhuktapūrviṇam
|
Locativo |
भुक्तपूर्विणि
bhuktapūrviṇi
|
भुक्तपूर्विणोः
bhuktapūrviṇoḥ
|
भुक्तपूर्विषु
bhuktapūrviṣu
|