Sanskrit tools

Sanskrit declension


Declension of भुक्तपूर्विणी bhuktapūrviṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुक्तपूर्विणी bhuktapūrviṇī
भुक्तपूर्विण्यौ bhuktapūrviṇyau
भुक्तपूर्विण्यः bhuktapūrviṇyaḥ
Vocative भुक्तपूर्विणि bhuktapūrviṇi
भुक्तपूर्विण्यौ bhuktapūrviṇyau
भुक्तपूर्विण्यः bhuktapūrviṇyaḥ
Accusative भुक्तपूर्विणीम् bhuktapūrviṇīm
भुक्तपूर्विण्यौ bhuktapūrviṇyau
भुक्तपूर्विणीः bhuktapūrviṇīḥ
Instrumental भुक्तपूर्विण्या bhuktapūrviṇyā
भुक्तपूर्विणीभ्याम् bhuktapūrviṇībhyām
भुक्तपूर्विणीभिः bhuktapūrviṇībhiḥ
Dative भुक्तपूर्विण्यै bhuktapūrviṇyai
भुक्तपूर्विणीभ्याम् bhuktapūrviṇībhyām
भुक्तपूर्विणीभ्यः bhuktapūrviṇībhyaḥ
Ablative भुक्तपूर्विण्याः bhuktapūrviṇyāḥ
भुक्तपूर्विणीभ्याम् bhuktapūrviṇībhyām
भुक्तपूर्विणीभ्यः bhuktapūrviṇībhyaḥ
Genitive भुक्तपूर्विण्याः bhuktapūrviṇyāḥ
भुक्तपूर्विण्योः bhuktapūrviṇyoḥ
भुक्तपूर्विणीनाम् bhuktapūrviṇīnām
Locative भुक्तपूर्विण्याम् bhuktapūrviṇyām
भुक्तपूर्विण्योः bhuktapūrviṇyoḥ
भुक्तपूर्विणीषु bhuktapūrviṇīṣu