| Singular | Dual | Plural |
Nominative |
भुक्तपूर्विणी
bhuktapūrviṇī
|
भुक्तपूर्विण्यौ
bhuktapūrviṇyau
|
भुक्तपूर्विण्यः
bhuktapūrviṇyaḥ
|
Vocative |
भुक्तपूर्विणि
bhuktapūrviṇi
|
भुक्तपूर्विण्यौ
bhuktapūrviṇyau
|
भुक्तपूर्विण्यः
bhuktapūrviṇyaḥ
|
Accusative |
भुक्तपूर्विणीम्
bhuktapūrviṇīm
|
भुक्तपूर्विण्यौ
bhuktapūrviṇyau
|
भुक्तपूर्विणीः
bhuktapūrviṇīḥ
|
Instrumental |
भुक्तपूर्विण्या
bhuktapūrviṇyā
|
भुक्तपूर्विणीभ्याम्
bhuktapūrviṇībhyām
|
भुक्तपूर्विणीभिः
bhuktapūrviṇībhiḥ
|
Dative |
भुक्तपूर्विण्यै
bhuktapūrviṇyai
|
भुक्तपूर्विणीभ्याम्
bhuktapūrviṇībhyām
|
भुक्तपूर्विणीभ्यः
bhuktapūrviṇībhyaḥ
|
Ablative |
भुक्तपूर्विण्याः
bhuktapūrviṇyāḥ
|
भुक्तपूर्विणीभ्याम्
bhuktapūrviṇībhyām
|
भुक्तपूर्विणीभ्यः
bhuktapūrviṇībhyaḥ
|
Genitive |
भुक्तपूर्विण्याः
bhuktapūrviṇyāḥ
|
भुक्तपूर्विण्योः
bhuktapūrviṇyoḥ
|
भुक्तपूर्विणीनाम्
bhuktapūrviṇīnām
|
Locative |
भुक्तपूर्विण्याम्
bhuktapūrviṇyām
|
भुक्तपूर्विण्योः
bhuktapūrviṇyoḥ
|
भुक्तपूर्विणीषु
bhuktapūrviṇīṣu
|