Sanskrit tools

Sanskrit declension


Declension of भुक्तभोगा bhuktabhogā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तभोगा bhuktabhogā
भुक्तभोगे bhuktabhoge
भुक्तभोगाः bhuktabhogāḥ
Vocative भुक्तभोगे bhuktabhoge
भुक्तभोगे bhuktabhoge
भुक्तभोगाः bhuktabhogāḥ
Accusative भुक्तभोगाम् bhuktabhogām
भुक्तभोगे bhuktabhoge
भुक्तभोगाः bhuktabhogāḥ
Instrumental भुक्तभोगया bhuktabhogayā
भुक्तभोगाभ्याम् bhuktabhogābhyām
भुक्तभोगाभिः bhuktabhogābhiḥ
Dative भुक्तभोगायै bhuktabhogāyai
भुक्तभोगाभ्याम् bhuktabhogābhyām
भुक्तभोगाभ्यः bhuktabhogābhyaḥ
Ablative भुक्तभोगायाः bhuktabhogāyāḥ
भुक्तभोगाभ्याम् bhuktabhogābhyām
भुक्तभोगाभ्यः bhuktabhogābhyaḥ
Genitive भुक्तभोगायाः bhuktabhogāyāḥ
भुक्तभोगयोः bhuktabhogayoḥ
भुक्तभोगानाम् bhuktabhogānām
Locative भुक्तभोगायाम् bhuktabhogāyām
भुक्तभोगयोः bhuktabhogayoḥ
भुक्तभोगासु bhuktabhogāsu