| Singular | Dual | Plural |
Nominativo |
भुक्तभोगा
bhuktabhogā
|
भुक्तभोगे
bhuktabhoge
|
भुक्तभोगाः
bhuktabhogāḥ
|
Vocativo |
भुक्तभोगे
bhuktabhoge
|
भुक्तभोगे
bhuktabhoge
|
भुक्तभोगाः
bhuktabhogāḥ
|
Acusativo |
भुक्तभोगाम्
bhuktabhogām
|
भुक्तभोगे
bhuktabhoge
|
भुक्तभोगाः
bhuktabhogāḥ
|
Instrumental |
भुक्तभोगया
bhuktabhogayā
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगाभिः
bhuktabhogābhiḥ
|
Dativo |
भुक्तभोगायै
bhuktabhogāyai
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगाभ्यः
bhuktabhogābhyaḥ
|
Ablativo |
भुक्तभोगायाः
bhuktabhogāyāḥ
|
भुक्तभोगाभ्याम्
bhuktabhogābhyām
|
भुक्तभोगाभ्यः
bhuktabhogābhyaḥ
|
Genitivo |
भुक्तभोगायाः
bhuktabhogāyāḥ
|
भुक्तभोगयोः
bhuktabhogayoḥ
|
भुक्तभोगानाम्
bhuktabhogānām
|
Locativo |
भुक्तभोगायाम्
bhuktabhogāyām
|
भुक्तभोगयोः
bhuktabhogayoḥ
|
भुक्तभोगासु
bhuktabhogāsu
|