Sanskrit tools

Sanskrit declension


Declension of भुक्तभोग्या bhuktabhogyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तभोग्या bhuktabhogyā
भुक्तभोग्ये bhuktabhogye
भुक्तभोग्याः bhuktabhogyāḥ
Vocative भुक्तभोग्ये bhuktabhogye
भुक्तभोग्ये bhuktabhogye
भुक्तभोग्याः bhuktabhogyāḥ
Accusative भुक्तभोग्याम् bhuktabhogyām
भुक्तभोग्ये bhuktabhogye
भुक्तभोग्याः bhuktabhogyāḥ
Instrumental भुक्तभोग्यया bhuktabhogyayā
भुक्तभोग्याभ्याम् bhuktabhogyābhyām
भुक्तभोग्याभिः bhuktabhogyābhiḥ
Dative भुक्तभोग्यायै bhuktabhogyāyai
भुक्तभोग्याभ्याम् bhuktabhogyābhyām
भुक्तभोग्याभ्यः bhuktabhogyābhyaḥ
Ablative भुक्तभोग्यायाः bhuktabhogyāyāḥ
भुक्तभोग्याभ्याम् bhuktabhogyābhyām
भुक्तभोग्याभ्यः bhuktabhogyābhyaḥ
Genitive भुक्तभोग्यायाः bhuktabhogyāyāḥ
भुक्तभोग्ययोः bhuktabhogyayoḥ
भुक्तभोग्यानाम् bhuktabhogyānām
Locative भुक्तभोग्यायाम् bhuktabhogyāyām
भुक्तभोग्ययोः bhuktabhogyayoḥ
भुक्तभोग्यासु bhuktabhogyāsu