| Singular | Dual | Plural |
Nominativo |
भुक्तभोग्या
bhuktabhogyā
|
भुक्तभोग्ये
bhuktabhogye
|
भुक्तभोग्याः
bhuktabhogyāḥ
|
Vocativo |
भुक्तभोग्ये
bhuktabhogye
|
भुक्तभोग्ये
bhuktabhogye
|
भुक्तभोग्याः
bhuktabhogyāḥ
|
Acusativo |
भुक्तभोग्याम्
bhuktabhogyām
|
भुक्तभोग्ये
bhuktabhogye
|
भुक्तभोग्याः
bhuktabhogyāḥ
|
Instrumental |
भुक्तभोग्यया
bhuktabhogyayā
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्याभिः
bhuktabhogyābhiḥ
|
Dativo |
भुक्तभोग्यायै
bhuktabhogyāyai
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्याभ्यः
bhuktabhogyābhyaḥ
|
Ablativo |
भुक्तभोग्यायाः
bhuktabhogyāyāḥ
|
भुक्तभोग्याभ्याम्
bhuktabhogyābhyām
|
भुक्तभोग्याभ्यः
bhuktabhogyābhyaḥ
|
Genitivo |
भुक्तभोग्यायाः
bhuktabhogyāyāḥ
|
भुक्तभोग्ययोः
bhuktabhogyayoḥ
|
भुक्तभोग्यानाम्
bhuktabhogyānām
|
Locativo |
भुक्तभोग्यायाम्
bhuktabhogyāyām
|
भुक्तभोग्ययोः
bhuktabhogyayoḥ
|
भुक्तभोग्यासु
bhuktabhogyāsu
|