| Singular | Dual | Plural |
Nominative |
भुक्तवती
bhuktavatī
|
भुक्तवत्यौ
bhuktavatyau
|
भुक्तवत्यः
bhuktavatyaḥ
|
Vocative |
भुक्तवति
bhuktavati
|
भुक्तवत्यौ
bhuktavatyau
|
भुक्तवत्यः
bhuktavatyaḥ
|
Accusative |
भुक्तवतीम्
bhuktavatīm
|
भुक्तवत्यौ
bhuktavatyau
|
भुक्तवतीः
bhuktavatīḥ
|
Instrumental |
भुक्तवत्या
bhuktavatyā
|
भुक्तवतीभ्याम्
bhuktavatībhyām
|
भुक्तवतीभिः
bhuktavatībhiḥ
|
Dative |
भुक्तवत्यै
bhuktavatyai
|
भुक्तवतीभ्याम्
bhuktavatībhyām
|
भुक्तवतीभ्यः
bhuktavatībhyaḥ
|
Ablative |
भुक्तवत्याः
bhuktavatyāḥ
|
भुक्तवतीभ्याम्
bhuktavatībhyām
|
भुक्तवतीभ्यः
bhuktavatībhyaḥ
|
Genitive |
भुक्तवत्याः
bhuktavatyāḥ
|
भुक्तवत्योः
bhuktavatyoḥ
|
भुक्तवतीनाम्
bhuktavatīnām
|
Locative |
भुक्तवत्याम्
bhuktavatyām
|
भुक्तवत्योः
bhuktavatyoḥ
|
भुक्तवतीषु
bhuktavatīṣu
|