Sanskrit tools

Sanskrit declension


Declension of भुक्तवती bhuktavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुक्तवती bhuktavatī
भुक्तवत्यौ bhuktavatyau
भुक्तवत्यः bhuktavatyaḥ
Vocative भुक्तवति bhuktavati
भुक्तवत्यौ bhuktavatyau
भुक्तवत्यः bhuktavatyaḥ
Accusative भुक्तवतीम् bhuktavatīm
भुक्तवत्यौ bhuktavatyau
भुक्तवतीः bhuktavatīḥ
Instrumental भुक्तवत्या bhuktavatyā
भुक्तवतीभ्याम् bhuktavatībhyām
भुक्तवतीभिः bhuktavatībhiḥ
Dative भुक्तवत्यै bhuktavatyai
भुक्तवतीभ्याम् bhuktavatībhyām
भुक्तवतीभ्यः bhuktavatībhyaḥ
Ablative भुक्तवत्याः bhuktavatyāḥ
भुक्तवतीभ्याम् bhuktavatībhyām
भुक्तवतीभ्यः bhuktavatībhyaḥ
Genitive भुक्तवत्याः bhuktavatyāḥ
भुक्तवत्योः bhuktavatyoḥ
भुक्तवतीनाम् bhuktavatīnām
Locative भुक्तवत्याम् bhuktavatyām
भुक्तवत्योः bhuktavatyoḥ
भुक्तवतीषु bhuktavatīṣu