Sanskrit tools

Sanskrit declension


Declension of भुक्तविभुक्त bhuktavibhukta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तविभुक्तः bhuktavibhuktaḥ
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्ताः bhuktavibhuktāḥ
Vocative भुक्तविभुक्त bhuktavibhukta
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्ताः bhuktavibhuktāḥ
Accusative भुक्तविभुक्तम् bhuktavibhuktam
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्तान् bhuktavibhuktān
Instrumental भुक्तविभुक्तेन bhuktavibhuktena
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तैः bhuktavibhuktaiḥ
Dative भुक्तविभुक्ताय bhuktavibhuktāya
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तेभ्यः bhuktavibhuktebhyaḥ
Ablative भुक्तविभुक्तात् bhuktavibhuktāt
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तेभ्यः bhuktavibhuktebhyaḥ
Genitive भुक्तविभुक्तस्य bhuktavibhuktasya
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तानाम् bhuktavibhuktānām
Locative भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तेषु bhuktavibhukteṣu