| Singular | Dual | Plural |
Nominative |
भुक्तविभुक्तः
bhuktavibhuktaḥ
|
भुक्तविभुक्तौ
bhuktavibhuktau
|
भुक्तविभुक्ताः
bhuktavibhuktāḥ
|
Vocative |
भुक्तविभुक्त
bhuktavibhukta
|
भुक्तविभुक्तौ
bhuktavibhuktau
|
भुक्तविभुक्ताः
bhuktavibhuktāḥ
|
Accusative |
भुक्तविभुक्तम्
bhuktavibhuktam
|
भुक्तविभुक्तौ
bhuktavibhuktau
|
भुक्तविभुक्तान्
bhuktavibhuktān
|
Instrumental |
भुक्तविभुक्तेन
bhuktavibhuktena
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तैः
bhuktavibhuktaiḥ
|
Dative |
भुक्तविभुक्ताय
bhuktavibhuktāya
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तेभ्यः
bhuktavibhuktebhyaḥ
|
Ablative |
भुक्तविभुक्तात्
bhuktavibhuktāt
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्तेभ्यः
bhuktavibhuktebhyaḥ
|
Genitive |
भुक्तविभुक्तस्य
bhuktavibhuktasya
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तानाम्
bhuktavibhuktānām
|
Locative |
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तेषु
bhuktavibhukteṣu
|