Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुक्तविभुक्त bhuktavibhukta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुक्तविभुक्तः bhuktavibhuktaḥ
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्ताः bhuktavibhuktāḥ
Vocativo भुक्तविभुक्त bhuktavibhukta
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्ताः bhuktavibhuktāḥ
Acusativo भुक्तविभुक्तम् bhuktavibhuktam
भुक्तविभुक्तौ bhuktavibhuktau
भुक्तविभुक्तान् bhuktavibhuktān
Instrumental भुक्तविभुक्तेन bhuktavibhuktena
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तैः bhuktavibhuktaiḥ
Dativo भुक्तविभुक्ताय bhuktavibhuktāya
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तेभ्यः bhuktavibhuktebhyaḥ
Ablativo भुक्तविभुक्तात् bhuktavibhuktāt
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्तेभ्यः bhuktavibhuktebhyaḥ
Genitivo भुक्तविभुक्तस्य bhuktavibhuktasya
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तानाम् bhuktavibhuktānām
Locativo भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तेषु bhuktavibhukteṣu