Sanskrit tools

Sanskrit declension


Declension of भुक्तविभुक्ता bhuktavibhuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तविभुक्ता bhuktavibhuktā
भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्ताः bhuktavibhuktāḥ
Vocative भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्ताः bhuktavibhuktāḥ
Accusative भुक्तविभुक्ताम् bhuktavibhuktām
भुक्तविभुक्ते bhuktavibhukte
भुक्तविभुक्ताः bhuktavibhuktāḥ
Instrumental भुक्तविभुक्तया bhuktavibhuktayā
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्ताभिः bhuktavibhuktābhiḥ
Dative भुक्तविभुक्तायै bhuktavibhuktāyai
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्ताभ्यः bhuktavibhuktābhyaḥ
Ablative भुक्तविभुक्तायाः bhuktavibhuktāyāḥ
भुक्तविभुक्ताभ्याम् bhuktavibhuktābhyām
भुक्तविभुक्ताभ्यः bhuktavibhuktābhyaḥ
Genitive भुक्तविभुक्तायाः bhuktavibhuktāyāḥ
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तानाम् bhuktavibhuktānām
Locative भुक्तविभुक्तायाम् bhuktavibhuktāyām
भुक्तविभुक्तयोः bhuktavibhuktayoḥ
भुक्तविभुक्तासु bhuktavibhuktāsu