| Singular | Dual | Plural |
Nominativo |
भुक्तविभुक्ता
bhuktavibhuktā
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्ताः
bhuktavibhuktāḥ
|
Vocativo |
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्ताः
bhuktavibhuktāḥ
|
Acusativo |
भुक्तविभुक्ताम्
bhuktavibhuktām
|
भुक्तविभुक्ते
bhuktavibhukte
|
भुक्तविभुक्ताः
bhuktavibhuktāḥ
|
Instrumental |
भुक्तविभुक्तया
bhuktavibhuktayā
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्ताभिः
bhuktavibhuktābhiḥ
|
Dativo |
भुक्तविभुक्तायै
bhuktavibhuktāyai
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्ताभ्यः
bhuktavibhuktābhyaḥ
|
Ablativo |
भुक्तविभुक्तायाः
bhuktavibhuktāyāḥ
|
भुक्तविभुक्ताभ्याम्
bhuktavibhuktābhyām
|
भुक्तविभुक्ताभ्यः
bhuktavibhuktābhyaḥ
|
Genitivo |
भुक्तविभुक्तायाः
bhuktavibhuktāyāḥ
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तानाम्
bhuktavibhuktānām
|
Locativo |
भुक्तविभुक्तायाम्
bhuktavibhuktāyām
|
भुक्तविभुक्तयोः
bhuktavibhuktayoḥ
|
भुक्तविभुक्तासु
bhuktavibhuktāsu
|