| Singular | Dual | Plural |
Nominative |
भुक्तसुप्ता
bhuktasuptā
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Vocative |
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Accusative |
भुक्तसुप्ताम्
bhuktasuptām
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Instrumental |
भुक्तसुप्तया
bhuktasuptayā
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभिः
bhuktasuptābhiḥ
|
Dative |
भुक्तसुप्तायै
bhuktasuptāyai
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभ्यः
bhuktasuptābhyaḥ
|
Ablative |
भुक्तसुप्तायाः
bhuktasuptāyāḥ
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभ्यः
bhuktasuptābhyaḥ
|
Genitive |
भुक्तसुप्तायाः
bhuktasuptāyāḥ
|
भुक्तसुप्तयोः
bhuktasuptayoḥ
|
भुक्तसुप्तानाम्
bhuktasuptānām
|
Locative |
भुक्तसुप्तायाम्
bhuktasuptāyām
|
भुक्तसुप्तयोः
bhuktasuptayoḥ
|
भुक्तसुप्तासु
bhuktasuptāsu
|