Sanskrit tools

Sanskrit declension


Declension of भुक्तसुप्ता bhuktasuptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तसुप्ता bhuktasuptā
भुक्तसुप्ते bhuktasupte
भुक्तसुप्ताः bhuktasuptāḥ
Vocative भुक्तसुप्ते bhuktasupte
भुक्तसुप्ते bhuktasupte
भुक्तसुप्ताः bhuktasuptāḥ
Accusative भुक्तसुप्ताम् bhuktasuptām
भुक्तसुप्ते bhuktasupte
भुक्तसुप्ताः bhuktasuptāḥ
Instrumental भुक्तसुप्तया bhuktasuptayā
भुक्तसुप्ताभ्याम् bhuktasuptābhyām
भुक्तसुप्ताभिः bhuktasuptābhiḥ
Dative भुक्तसुप्तायै bhuktasuptāyai
भुक्तसुप्ताभ्याम् bhuktasuptābhyām
भुक्तसुप्ताभ्यः bhuktasuptābhyaḥ
Ablative भुक्तसुप्तायाः bhuktasuptāyāḥ
भुक्तसुप्ताभ्याम् bhuktasuptābhyām
भुक्तसुप्ताभ्यः bhuktasuptābhyaḥ
Genitive भुक्तसुप्तायाः bhuktasuptāyāḥ
भुक्तसुप्तयोः bhuktasuptayoḥ
भुक्तसुप्तानाम् bhuktasuptānām
Locative भुक्तसुप्तायाम् bhuktasuptāyām
भुक्तसुप्तयोः bhuktasuptayoḥ
भुक्तसुप्तासु bhuktasuptāsu