| Singular | Dual | Plural |
Nominativo |
भुक्तसुप्ता
bhuktasuptā
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Vocativo |
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Acusativo |
भुक्तसुप्ताम्
bhuktasuptām
|
भुक्तसुप्ते
bhuktasupte
|
भुक्तसुप्ताः
bhuktasuptāḥ
|
Instrumental |
भुक्तसुप्तया
bhuktasuptayā
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभिः
bhuktasuptābhiḥ
|
Dativo |
भुक्तसुप्तायै
bhuktasuptāyai
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभ्यः
bhuktasuptābhyaḥ
|
Ablativo |
भुक्तसुप्तायाः
bhuktasuptāyāḥ
|
भुक्तसुप्ताभ्याम्
bhuktasuptābhyām
|
भुक्तसुप्ताभ्यः
bhuktasuptābhyaḥ
|
Genitivo |
भुक्तसुप्तायाः
bhuktasuptāyāḥ
|
भुक्तसुप्तयोः
bhuktasuptayoḥ
|
भुक्तसुप्तानाम्
bhuktasuptānām
|
Locativo |
भुक्तसुप्तायाम्
bhuktasuptāyām
|
भुक्तसुप्तयोः
bhuktasuptayoḥ
|
भुक्तसुप्तासु
bhuktasuptāsu
|