Sanskrit tools

Sanskrit declension


Declension of भुक्तासव bhuktāsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तासवः bhuktāsavaḥ
भुक्तासवौ bhuktāsavau
भुक्तासवाः bhuktāsavāḥ
Vocative भुक्तासव bhuktāsava
भुक्तासवौ bhuktāsavau
भुक्तासवाः bhuktāsavāḥ
Accusative भुक्तासवम् bhuktāsavam
भुक्तासवौ bhuktāsavau
भुक्तासवान् bhuktāsavān
Instrumental भुक्तासवेन bhuktāsavena
भुक्तासवाभ्याम् bhuktāsavābhyām
भुक्तासवैः bhuktāsavaiḥ
Dative भुक्तासवाय bhuktāsavāya
भुक्तासवाभ्याम् bhuktāsavābhyām
भुक्तासवेभ्यः bhuktāsavebhyaḥ
Ablative भुक्तासवात् bhuktāsavāt
भुक्तासवाभ्याम् bhuktāsavābhyām
भुक्तासवेभ्यः bhuktāsavebhyaḥ
Genitive भुक्तासवस्य bhuktāsavasya
भुक्तासवयोः bhuktāsavayoḥ
भुक्तासवानाम् bhuktāsavānām
Locative भुक्तासवे bhuktāsave
भुक्तासवयोः bhuktāsavayoḥ
भुक्तासवेषु bhuktāsaveṣu