| Singular | Dual | Plural |
Nominativo |
भुक्तासवः
bhuktāsavaḥ
|
भुक्तासवौ
bhuktāsavau
|
भुक्तासवाः
bhuktāsavāḥ
|
Vocativo |
भुक्तासव
bhuktāsava
|
भुक्तासवौ
bhuktāsavau
|
भुक्तासवाः
bhuktāsavāḥ
|
Acusativo |
भुक्तासवम्
bhuktāsavam
|
भुक्तासवौ
bhuktāsavau
|
भुक्तासवान्
bhuktāsavān
|
Instrumental |
भुक्तासवेन
bhuktāsavena
|
भुक्तासवाभ्याम्
bhuktāsavābhyām
|
भुक्तासवैः
bhuktāsavaiḥ
|
Dativo |
भुक्तासवाय
bhuktāsavāya
|
भुक्तासवाभ्याम्
bhuktāsavābhyām
|
भुक्तासवेभ्यः
bhuktāsavebhyaḥ
|
Ablativo |
भुक्तासवात्
bhuktāsavāt
|
भुक्तासवाभ्याम्
bhuktāsavābhyām
|
भुक्तासवेभ्यः
bhuktāsavebhyaḥ
|
Genitivo |
भुक्तासवस्य
bhuktāsavasya
|
भुक्तासवयोः
bhuktāsavayoḥ
|
भुक्तासवानाम्
bhuktāsavānām
|
Locativo |
भुक्तासवे
bhuktāsave
|
भुक्तासवयोः
bhuktāsavayoḥ
|
भुक्तासवेषु
bhuktāsaveṣu
|