Sanskrit tools

Sanskrit declension


Declension of भुक्तोच्छिष्ट bhuktocchiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तोच्छिष्टम् bhuktocchiṣṭam
भुक्तोच्छिष्टे bhuktocchiṣṭe
भुक्तोच्छिष्टानि bhuktocchiṣṭāni
Vocative भुक्तोच्छिष्ट bhuktocchiṣṭa
भुक्तोच्छिष्टे bhuktocchiṣṭe
भुक्तोच्छिष्टानि bhuktocchiṣṭāni
Accusative भुक्तोच्छिष्टम् bhuktocchiṣṭam
भुक्तोच्छिष्टे bhuktocchiṣṭe
भुक्तोच्छिष्टानि bhuktocchiṣṭāni
Instrumental भुक्तोच्छिष्टेन bhuktocchiṣṭena
भुक्तोच्छिष्टाभ्याम् bhuktocchiṣṭābhyām
भुक्तोच्छिष्टैः bhuktocchiṣṭaiḥ
Dative भुक्तोच्छिष्टाय bhuktocchiṣṭāya
भुक्तोच्छिष्टाभ्याम् bhuktocchiṣṭābhyām
भुक्तोच्छिष्टेभ्यः bhuktocchiṣṭebhyaḥ
Ablative भुक्तोच्छिष्टात् bhuktocchiṣṭāt
भुक्तोच्छिष्टाभ्याम् bhuktocchiṣṭābhyām
भुक्तोच्छिष्टेभ्यः bhuktocchiṣṭebhyaḥ
Genitive भुक्तोच्छिष्टस्य bhuktocchiṣṭasya
भुक्तोच्छिष्टयोः bhuktocchiṣṭayoḥ
भुक्तोच्छिष्टानाम् bhuktocchiṣṭānām
Locative भुक्तोच्छिष्टे bhuktocchiṣṭe
भुक्तोच्छिष्टयोः bhuktocchiṣṭayoḥ
भुक्तोच्छिष्टेषु bhuktocchiṣṭeṣu