| Singular | Dual | Plural |
Nominativo |
भुक्तोच्छिष्टम्
bhuktocchiṣṭam
|
भुक्तोच्छिष्टे
bhuktocchiṣṭe
|
भुक्तोच्छिष्टानि
bhuktocchiṣṭāni
|
Vocativo |
भुक्तोच्छिष्ट
bhuktocchiṣṭa
|
भुक्तोच्छिष्टे
bhuktocchiṣṭe
|
भुक्तोच्छिष्टानि
bhuktocchiṣṭāni
|
Acusativo |
भुक्तोच्छिष्टम्
bhuktocchiṣṭam
|
भुक्तोच्छिष्टे
bhuktocchiṣṭe
|
भुक्तोच्छिष्टानि
bhuktocchiṣṭāni
|
Instrumental |
भुक्तोच्छिष्टेन
bhuktocchiṣṭena
|
भुक्तोच्छिष्टाभ्याम्
bhuktocchiṣṭābhyām
|
भुक्तोच्छिष्टैः
bhuktocchiṣṭaiḥ
|
Dativo |
भुक्तोच्छिष्टाय
bhuktocchiṣṭāya
|
भुक्तोच्छिष्टाभ्याम्
bhuktocchiṣṭābhyām
|
भुक्तोच्छिष्टेभ्यः
bhuktocchiṣṭebhyaḥ
|
Ablativo |
भुक्तोच्छिष्टात्
bhuktocchiṣṭāt
|
भुक्तोच्छिष्टाभ्याम्
bhuktocchiṣṭābhyām
|
भुक्तोच्छिष्टेभ्यः
bhuktocchiṣṭebhyaḥ
|
Genitivo |
भुक्तोच्छिष्टस्य
bhuktocchiṣṭasya
|
भुक्तोच्छिष्टयोः
bhuktocchiṣṭayoḥ
|
भुक्तोच्छिष्टानाम्
bhuktocchiṣṭānām
|
Locativo |
भुक्तोच्छिष्टे
bhuktocchiṣṭe
|
भुक्तोच्छिष्टयोः
bhuktocchiṣṭayoḥ
|
भुक्तोच्छिष्टेषु
bhuktocchiṣṭeṣu
|