Sanskrit tools

Sanskrit declension


Declension of भुक्तिदान bhuktidāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिदानम् bhuktidānam
भुक्तिदाने bhuktidāne
भुक्तिदानानि bhuktidānāni
Vocative भुक्तिदान bhuktidāna
भुक्तिदाने bhuktidāne
भुक्तिदानानि bhuktidānāni
Accusative भुक्तिदानम् bhuktidānam
भुक्तिदाने bhuktidāne
भुक्तिदानानि bhuktidānāni
Instrumental भुक्तिदानेन bhuktidānena
भुक्तिदानाभ्याम् bhuktidānābhyām
भुक्तिदानैः bhuktidānaiḥ
Dative भुक्तिदानाय bhuktidānāya
भुक्तिदानाभ्याम् bhuktidānābhyām
भुक्तिदानेभ्यः bhuktidānebhyaḥ
Ablative भुक्तिदानात् bhuktidānāt
भुक्तिदानाभ्याम् bhuktidānābhyām
भुक्तिदानेभ्यः bhuktidānebhyaḥ
Genitive भुक्तिदानस्य bhuktidānasya
भुक्तिदानयोः bhuktidānayoḥ
भुक्तिदानानाम् bhuktidānānām
Locative भुक्तिदाने bhuktidāne
भुक्तिदानयोः bhuktidānayoḥ
भुक्तिदानेषु bhuktidāneṣu