| Singular | Dual | Plural |
Nominativo |
भुक्तिदानम्
bhuktidānam
|
भुक्तिदाने
bhuktidāne
|
भुक्तिदानानि
bhuktidānāni
|
Vocativo |
भुक्तिदान
bhuktidāna
|
भुक्तिदाने
bhuktidāne
|
भुक्तिदानानि
bhuktidānāni
|
Acusativo |
भुक्तिदानम्
bhuktidānam
|
भुक्तिदाने
bhuktidāne
|
भुक्तिदानानि
bhuktidānāni
|
Instrumental |
भुक्तिदानेन
bhuktidānena
|
भुक्तिदानाभ्याम्
bhuktidānābhyām
|
भुक्तिदानैः
bhuktidānaiḥ
|
Dativo |
भुक्तिदानाय
bhuktidānāya
|
भुक्तिदानाभ्याम्
bhuktidānābhyām
|
भुक्तिदानेभ्यः
bhuktidānebhyaḥ
|
Ablativo |
भुक्तिदानात्
bhuktidānāt
|
भुक्तिदानाभ्याम्
bhuktidānābhyām
|
भुक्तिदानेभ्यः
bhuktidānebhyaḥ
|
Genitivo |
भुक्तिदानस्य
bhuktidānasya
|
भुक्तिदानयोः
bhuktidānayoḥ
|
भुक्तिदानानाम्
bhuktidānānām
|
Locativo |
भुक्तिदाने
bhuktidāne
|
भुक्तिदानयोः
bhuktidānayoḥ
|
भुक्तिदानेषु
bhuktidāneṣu
|