Sanskrit tools

Sanskrit declension


Declension of भुक्तिपात्र bhuktipātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिपात्रम् bhuktipātram
भुक्तिपात्रे bhuktipātre
भुक्तिपात्राणि bhuktipātrāṇi
Vocative भुक्तिपात्र bhuktipātra
भुक्तिपात्रे bhuktipātre
भुक्तिपात्राणि bhuktipātrāṇi
Accusative भुक्तिपात्रम् bhuktipātram
भुक्तिपात्रे bhuktipātre
भुक्तिपात्राणि bhuktipātrāṇi
Instrumental भुक्तिपात्रेण bhuktipātreṇa
भुक्तिपात्राभ्याम् bhuktipātrābhyām
भुक्तिपात्रैः bhuktipātraiḥ
Dative भुक्तिपात्राय bhuktipātrāya
भुक्तिपात्राभ्याम् bhuktipātrābhyām
भुक्तिपात्रेभ्यः bhuktipātrebhyaḥ
Ablative भुक्तिपात्रात् bhuktipātrāt
भुक्तिपात्राभ्याम् bhuktipātrābhyām
भुक्तिपात्रेभ्यः bhuktipātrebhyaḥ
Genitive भुक्तिपात्रस्य bhuktipātrasya
भुक्तिपात्रयोः bhuktipātrayoḥ
भुक्तिपात्राणाम् bhuktipātrāṇām
Locative भुक्तिपात्रे bhuktipātre
भुक्तिपात्रयोः bhuktipātrayoḥ
भुक्तिपात्रेषु bhuktipātreṣu