| Singular | Dual | Plural |
Nominativo |
भुक्तिपात्रम्
bhuktipātram
|
भुक्तिपात्रे
bhuktipātre
|
भुक्तिपात्राणि
bhuktipātrāṇi
|
Vocativo |
भुक्तिपात्र
bhuktipātra
|
भुक्तिपात्रे
bhuktipātre
|
भुक्तिपात्राणि
bhuktipātrāṇi
|
Acusativo |
भुक्तिपात्रम्
bhuktipātram
|
भुक्तिपात्रे
bhuktipātre
|
भुक्तिपात्राणि
bhuktipātrāṇi
|
Instrumental |
भुक्तिपात्रेण
bhuktipātreṇa
|
भुक्तिपात्राभ्याम्
bhuktipātrābhyām
|
भुक्तिपात्रैः
bhuktipātraiḥ
|
Dativo |
भुक्तिपात्राय
bhuktipātrāya
|
भुक्तिपात्राभ्याम्
bhuktipātrābhyām
|
भुक्तिपात्रेभ्यः
bhuktipātrebhyaḥ
|
Ablativo |
भुक्तिपात्रात्
bhuktipātrāt
|
भुक्तिपात्राभ्याम्
bhuktipātrābhyām
|
भुक्तिपात्रेभ्यः
bhuktipātrebhyaḥ
|
Genitivo |
भुक्तिपात्रस्य
bhuktipātrasya
|
भुक्तिपात्रयोः
bhuktipātrayoḥ
|
भुक्तिपात्राणाम्
bhuktipātrāṇām
|
Locativo |
भुक्तिपात्रे
bhuktipātre
|
भुक्तिपात्रयोः
bhuktipātrayoḥ
|
भुक्तिपात्रेषु
bhuktipātreṣu
|