Sanskrit tools

Sanskrit declension


Declension of भुक्तिप्रकरण bhuktiprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिप्रकरणम् bhuktiprakaraṇam
भुक्तिप्रकरणे bhuktiprakaraṇe
भुक्तिप्रकरणानि bhuktiprakaraṇāni
Vocative भुक्तिप्रकरण bhuktiprakaraṇa
भुक्तिप्रकरणे bhuktiprakaraṇe
भुक्तिप्रकरणानि bhuktiprakaraṇāni
Accusative भुक्तिप्रकरणम् bhuktiprakaraṇam
भुक्तिप्रकरणे bhuktiprakaraṇe
भुक्तिप्रकरणानि bhuktiprakaraṇāni
Instrumental भुक्तिप्रकरणेन bhuktiprakaraṇena
भुक्तिप्रकरणाभ्याम् bhuktiprakaraṇābhyām
भुक्तिप्रकरणैः bhuktiprakaraṇaiḥ
Dative भुक्तिप्रकरणाय bhuktiprakaraṇāya
भुक्तिप्रकरणाभ्याम् bhuktiprakaraṇābhyām
भुक्तिप्रकरणेभ्यः bhuktiprakaraṇebhyaḥ
Ablative भुक्तिप्रकरणात् bhuktiprakaraṇāt
भुक्तिप्रकरणाभ्याम् bhuktiprakaraṇābhyām
भुक्तिप्रकरणेभ्यः bhuktiprakaraṇebhyaḥ
Genitive भुक्तिप्रकरणस्य bhuktiprakaraṇasya
भुक्तिप्रकरणयोः bhuktiprakaraṇayoḥ
भुक्तिप्रकरणानाम् bhuktiprakaraṇānām
Locative भुक्तिप्रकरणे bhuktiprakaraṇe
भुक्तिप्रकरणयोः bhuktiprakaraṇayoḥ
भुक्तिप्रकरणेषु bhuktiprakaraṇeṣu