| Singular | Dual | Plural |
Nominativo |
भुक्तिप्रकरणम्
bhuktiprakaraṇam
|
भुक्तिप्रकरणे
bhuktiprakaraṇe
|
भुक्तिप्रकरणानि
bhuktiprakaraṇāni
|
Vocativo |
भुक्तिप्रकरण
bhuktiprakaraṇa
|
भुक्तिप्रकरणे
bhuktiprakaraṇe
|
भुक्तिप्रकरणानि
bhuktiprakaraṇāni
|
Acusativo |
भुक्तिप्रकरणम्
bhuktiprakaraṇam
|
भुक्तिप्रकरणे
bhuktiprakaraṇe
|
भुक्तिप्रकरणानि
bhuktiprakaraṇāni
|
Instrumental |
भुक्तिप्रकरणेन
bhuktiprakaraṇena
|
भुक्तिप्रकरणाभ्याम्
bhuktiprakaraṇābhyām
|
भुक्तिप्रकरणैः
bhuktiprakaraṇaiḥ
|
Dativo |
भुक्तिप्रकरणाय
bhuktiprakaraṇāya
|
भुक्तिप्रकरणाभ्याम्
bhuktiprakaraṇābhyām
|
भुक्तिप्रकरणेभ्यः
bhuktiprakaraṇebhyaḥ
|
Ablativo |
भुक्तिप्रकरणात्
bhuktiprakaraṇāt
|
भुक्तिप्रकरणाभ्याम्
bhuktiprakaraṇābhyām
|
भुक्तिप्रकरणेभ्यः
bhuktiprakaraṇebhyaḥ
|
Genitivo |
भुक्तिप्रकरणस्य
bhuktiprakaraṇasya
|
भुक्तिप्रकरणयोः
bhuktiprakaraṇayoḥ
|
भुक्तिप्रकरणानाम्
bhuktiprakaraṇānām
|
Locativo |
भुक्तिप्रकरणे
bhuktiprakaraṇe
|
भुक्तिप्रकरणयोः
bhuktiprakaraṇayoḥ
|
भुक्तिप्रकरणेषु
bhuktiprakaraṇeṣu
|