Sanskrit tools

Sanskrit declension


Declension of भुक्तिप्रद bhuktiprada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिप्रदः bhuktipradaḥ
भुक्तिप्रदौ bhuktipradau
भुक्तिप्रदाः bhuktipradāḥ
Vocative भुक्तिप्रद bhuktiprada
भुक्तिप्रदौ bhuktipradau
भुक्तिप्रदाः bhuktipradāḥ
Accusative भुक्तिप्रदम् bhuktipradam
भुक्तिप्रदौ bhuktipradau
भुक्तिप्रदान् bhuktipradān
Instrumental भुक्तिप्रदेन bhuktipradena
भुक्तिप्रदाभ्याम् bhuktipradābhyām
भुक्तिप्रदैः bhuktipradaiḥ
Dative भुक्तिप्रदाय bhuktipradāya
भुक्तिप्रदाभ्याम् bhuktipradābhyām
भुक्तिप्रदेभ्यः bhuktipradebhyaḥ
Ablative भुक्तिप्रदात् bhuktipradāt
भुक्तिप्रदाभ्याम् bhuktipradābhyām
भुक्तिप्रदेभ्यः bhuktipradebhyaḥ
Genitive भुक्तिप्रदस्य bhuktipradasya
भुक्तिप्रदयोः bhuktipradayoḥ
भुक्तिप्रदानाम् bhuktipradānām
Locative भुक्तिप्रदे bhuktiprade
भुक्तिप्रदयोः bhuktipradayoḥ
भुक्तिप्रदेषु bhuktipradeṣu