| Singular | Dual | Plural |
Nominativo |
भुक्तिप्रदः
bhuktipradaḥ
|
भुक्तिप्रदौ
bhuktipradau
|
भुक्तिप्रदाः
bhuktipradāḥ
|
Vocativo |
भुक्तिप्रद
bhuktiprada
|
भुक्तिप्रदौ
bhuktipradau
|
भुक्तिप्रदाः
bhuktipradāḥ
|
Acusativo |
भुक्तिप्रदम्
bhuktipradam
|
भुक्तिप्रदौ
bhuktipradau
|
भुक्तिप्रदान्
bhuktipradān
|
Instrumental |
भुक्तिप्रदेन
bhuktipradena
|
भुक्तिप्रदाभ्याम्
bhuktipradābhyām
|
भुक्तिप्रदैः
bhuktipradaiḥ
|
Dativo |
भुक्तिप्रदाय
bhuktipradāya
|
भुक्तिप्रदाभ्याम्
bhuktipradābhyām
|
भुक्तिप्रदेभ्यः
bhuktipradebhyaḥ
|
Ablativo |
भुक्तिप्रदात्
bhuktipradāt
|
भुक्तिप्रदाभ्याम्
bhuktipradābhyām
|
भुक्तिप्रदेभ्यः
bhuktipradebhyaḥ
|
Genitivo |
भुक्तिप्रदस्य
bhuktipradasya
|
भुक्तिप्रदयोः
bhuktipradayoḥ
|
भुक्तिप्रदानाम्
bhuktipradānām
|
Locativo |
भुक्तिप्रदे
bhuktiprade
|
भुक्तिप्रदयोः
bhuktipradayoḥ
|
भुक्तिप्रदेषु
bhuktipradeṣu
|