Sanskrit tools

Sanskrit declension


Declension of भुक्तिमती bhuktimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुक्तिमती bhuktimatī
भुक्तिमत्यौ bhuktimatyau
भुक्तिमत्यः bhuktimatyaḥ
Vocative भुक्तिमति bhuktimati
भुक्तिमत्यौ bhuktimatyau
भुक्तिमत्यः bhuktimatyaḥ
Accusative भुक्तिमतीम् bhuktimatīm
भुक्तिमत्यौ bhuktimatyau
भुक्तिमतीः bhuktimatīḥ
Instrumental भुक्तिमत्या bhuktimatyā
भुक्तिमतीभ्याम् bhuktimatībhyām
भुक्तिमतीभिः bhuktimatībhiḥ
Dative भुक्तिमत्यै bhuktimatyai
भुक्तिमतीभ्याम् bhuktimatībhyām
भुक्तिमतीभ्यः bhuktimatībhyaḥ
Ablative भुक्तिमत्याः bhuktimatyāḥ
भुक्तिमतीभ्याम् bhuktimatībhyām
भुक्तिमतीभ्यः bhuktimatībhyaḥ
Genitive भुक्तिमत्याः bhuktimatyāḥ
भुक्तिमत्योः bhuktimatyoḥ
भुक्तिमतीनाम् bhuktimatīnām
Locative भुक्तिमत्याम् bhuktimatyām
भुक्तिमत्योः bhuktimatyoḥ
भुक्तिमतीषु bhuktimatīṣu