| Singular | Dual | Plural |
Nominative |
भुक्तिमती
bhuktimatī
|
भुक्तिमत्यौ
bhuktimatyau
|
भुक्तिमत्यः
bhuktimatyaḥ
|
Vocative |
भुक्तिमति
bhuktimati
|
भुक्तिमत्यौ
bhuktimatyau
|
भुक्तिमत्यः
bhuktimatyaḥ
|
Accusative |
भुक्तिमतीम्
bhuktimatīm
|
भुक्तिमत्यौ
bhuktimatyau
|
भुक्तिमतीः
bhuktimatīḥ
|
Instrumental |
भुक्तिमत्या
bhuktimatyā
|
भुक्तिमतीभ्याम्
bhuktimatībhyām
|
भुक्तिमतीभिः
bhuktimatībhiḥ
|
Dative |
भुक्तिमत्यै
bhuktimatyai
|
भुक्तिमतीभ्याम्
bhuktimatībhyām
|
भुक्तिमतीभ्यः
bhuktimatībhyaḥ
|
Ablative |
भुक्तिमत्याः
bhuktimatyāḥ
|
भुक्तिमतीभ्याम्
bhuktimatībhyām
|
भुक्तिमतीभ्यः
bhuktimatībhyaḥ
|
Genitive |
भुक्तिमत्याः
bhuktimatyāḥ
|
भुक्तिमत्योः
bhuktimatyoḥ
|
भुक्तिमतीनाम्
bhuktimatīnām
|
Locative |
भुक्तिमत्याम्
bhuktimatyām
|
भुक्तिमत्योः
bhuktimatyoḥ
|
भुक्तिमतीषु
bhuktimatīṣu
|