Sanskrit tools

Sanskrit declension


Declension of भुक्तिवर्जिता bhuktivarjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुक्तिवर्जिता bhuktivarjitā
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Vocative भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Accusative भुक्तिवर्जिताम् bhuktivarjitām
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Instrumental भुक्तिवर्जितया bhuktivarjitayā
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभिः bhuktivarjitābhiḥ
Dative भुक्तिवर्जितायै bhuktivarjitāyai
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभ्यः bhuktivarjitābhyaḥ
Ablative भुक्तिवर्जितायाः bhuktivarjitāyāḥ
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभ्यः bhuktivarjitābhyaḥ
Genitive भुक्तिवर्जितायाः bhuktivarjitāyāḥ
भुक्तिवर्जितयोः bhuktivarjitayoḥ
भुक्तिवर्जितानाम् bhuktivarjitānām
Locative भुक्तिवर्जितायाम् bhuktivarjitāyām
भुक्तिवर्जितयोः bhuktivarjitayoḥ
भुक्तिवर्जितासु bhuktivarjitāsu