Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुक्तिवर्जिता bhuktivarjitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुक्तिवर्जिता bhuktivarjitā
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Vocativo भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Acusativo भुक्तिवर्जिताम् bhuktivarjitām
भुक्तिवर्जिते bhuktivarjite
भुक्तिवर्जिताः bhuktivarjitāḥ
Instrumental भुक्तिवर्जितया bhuktivarjitayā
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभिः bhuktivarjitābhiḥ
Dativo भुक्तिवर्जितायै bhuktivarjitāyai
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभ्यः bhuktivarjitābhyaḥ
Ablativo भुक्तिवर्जितायाः bhuktivarjitāyāḥ
भुक्तिवर्जिताभ्याम् bhuktivarjitābhyām
भुक्तिवर्जिताभ्यः bhuktivarjitābhyaḥ
Genitivo भुक्तिवर्जितायाः bhuktivarjitāyāḥ
भुक्तिवर्जितयोः bhuktivarjitayoḥ
भुक्तिवर्जितानाम् bhuktivarjitānām
Locativo भुक्तिवर्जितायाम् bhuktivarjitāyām
भुक्तिवर्जितयोः bhuktivarjitayoḥ
भुक्तिवर्जितासु bhuktivarjitāsu