Sanskrit tools

Sanskrit declension


Declension of भुज्यु bhujyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुज्युः bhujyuḥ
भुज्यू bhujyū
भुज्यवः bhujyavaḥ
Vocative भुज्यो bhujyo
भुज्यू bhujyū
भुज्यवः bhujyavaḥ
Accusative भुज्युम् bhujyum
भुज्यू bhujyū
भुज्यून् bhujyūn
Instrumental भुज्युना bhujyunā
भुज्युभ्याम् bhujyubhyām
भुज्युभिः bhujyubhiḥ
Dative भुज्यवे bhujyave
भुज्युभ्याम् bhujyubhyām
भुज्युभ्यः bhujyubhyaḥ
Ablative भुज्योः bhujyoḥ
भुज्युभ्याम् bhujyubhyām
भुज्युभ्यः bhujyubhyaḥ
Genitive भुज्योः bhujyoḥ
भुज्य्वोः bhujyvoḥ
भुज्यूनाम् bhujyūnām
Locative भुज्यौ bhujyau
भुज्य्वोः bhujyvoḥ
भुज्युषु bhujyuṣu