Singular | Dual | Plural | |
Nominativo |
भुज्युः
bhujyuḥ |
भुज्यू
bhujyū |
भुज्यवः
bhujyavaḥ |
Vocativo |
भुज्यो
bhujyo |
भुज्यू
bhujyū |
भुज्यवः
bhujyavaḥ |
Acusativo |
भुज्युम्
bhujyum |
भुज्यू
bhujyū |
भुज्यून्
bhujyūn |
Instrumental |
भुज्युना
bhujyunā |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभिः
bhujyubhiḥ |
Dativo |
भुज्यवे
bhujyave |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Ablativo |
भुज्योः
bhujyoḥ |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Genitivo |
भुज्योः
bhujyoḥ |
भुज्य्वोः
bhujyvoḥ |
भुज्यूनाम्
bhujyūnām |
Locativo |
भुज्यौ
bhujyau |
भुज्य्वोः
bhujyvoḥ |
भुज्युषु
bhujyuṣu |