Sanskrit tools

Sanskrit declension


Declension of भुज्यु bhujyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुज्यु bhujyu
भुज्युनी bhujyunī
भुज्यूनि bhujyūni
Vocative भुज्यो bhujyo
भुज्यु bhujyu
भुज्युनी bhujyunī
भुज्यूनि bhujyūni
Accusative भुज्यु bhujyu
भुज्युनी bhujyunī
भुज्यूनि bhujyūni
Instrumental भुज्युना bhujyunā
भुज्युभ्याम् bhujyubhyām
भुज्युभिः bhujyubhiḥ
Dative भुज्युने bhujyune
भुज्युभ्याम् bhujyubhyām
भुज्युभ्यः bhujyubhyaḥ
Ablative भुज्युनः bhujyunaḥ
भुज्युभ्याम् bhujyubhyām
भुज्युभ्यः bhujyubhyaḥ
Genitive भुज्युनः bhujyunaḥ
भुज्युनोः bhujyunoḥ
भुज्यूनाम् bhujyūnām
Locative भुज्युनि bhujyuni
भुज्युनोः bhujyunoḥ
भुज्युषु bhujyuṣu