Singular | Dual | Plural | |
Nominative |
भुज्यु
bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Vocative |
भुज्यो
bhujyo भुज्यु bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Accusative |
भुज्यु
bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Instrumental |
भुज्युना
bhujyunā |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभिः
bhujyubhiḥ |
Dative |
भुज्युने
bhujyune |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Ablative |
भुज्युनः
bhujyunaḥ |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Genitive |
भुज्युनः
bhujyunaḥ |
भुज्युनोः
bhujyunoḥ |
भुज्यूनाम्
bhujyūnām |
Locative |
भुज्युनि
bhujyuni |
भुज्युनोः
bhujyunoḥ |
भुज्युषु
bhujyuṣu |