Singular | Dual | Plural | |
Nominativo |
भुज्यु
bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Vocativo |
भुज्यो
bhujyo भुज्यु bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Acusativo |
भुज्यु
bhujyu |
भुज्युनी
bhujyunī |
भुज्यूनि
bhujyūni |
Instrumental |
भुज्युना
bhujyunā |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभिः
bhujyubhiḥ |
Dativo |
भुज्युने
bhujyune |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Ablativo |
भुज्युनः
bhujyunaḥ |
भुज्युभ्याम्
bhujyubhyām |
भुज्युभ्यः
bhujyubhyaḥ |
Genitivo |
भुज्युनः
bhujyunaḥ |
भुज्युनोः
bhujyunoḥ |
भुज्यूनाम्
bhujyūnām |
Locativo |
भुज्युनि
bhujyuni |
भुज्युनोः
bhujyunoḥ |
भुज्युषु
bhujyuṣu |