| Singular | Dual | Plural |
Nominative |
मधुनारिकेरकः
madhunārikerakaḥ
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकाः
madhunārikerakāḥ
|
Vocative |
मधुनारिकेरक
madhunārikeraka
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकाः
madhunārikerakāḥ
|
Accusative |
मधुनारिकेरकम्
madhunārikerakam
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकान्
madhunārikerakān
|
Instrumental |
मधुनारिकेरकेण
madhunārikerakeṇa
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकैः
madhunārikerakaiḥ
|
Dative |
मधुनारिकेरकाय
madhunārikerakāya
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकेभ्यः
madhunārikerakebhyaḥ
|
Ablative |
मधुनारिकेरकात्
madhunārikerakāt
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकेभ्यः
madhunārikerakebhyaḥ
|
Genitive |
मधुनारिकेरकस्य
madhunārikerakasya
|
मधुनारिकेरकयोः
madhunārikerakayoḥ
|
मधुनारिकेरकाणाम्
madhunārikerakāṇām
|
Locative |
मधुनारिकेरके
madhunārikerake
|
मधुनारिकेरकयोः
madhunārikerakayoḥ
|
मधुनारिकेरकेषु
madhunārikerakeṣu
|