Sanskrit tools

Sanskrit declension


Declension of मधुनारिकेरक madhunārikeraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुनारिकेरकः madhunārikerakaḥ
मधुनारिकेरकौ madhunārikerakau
मधुनारिकेरकाः madhunārikerakāḥ
Vocative मधुनारिकेरक madhunārikeraka
मधुनारिकेरकौ madhunārikerakau
मधुनारिकेरकाः madhunārikerakāḥ
Accusative मधुनारिकेरकम् madhunārikerakam
मधुनारिकेरकौ madhunārikerakau
मधुनारिकेरकान् madhunārikerakān
Instrumental मधुनारिकेरकेण madhunārikerakeṇa
मधुनारिकेरकाभ्याम् madhunārikerakābhyām
मधुनारिकेरकैः madhunārikerakaiḥ
Dative मधुनारिकेरकाय madhunārikerakāya
मधुनारिकेरकाभ्याम् madhunārikerakābhyām
मधुनारिकेरकेभ्यः madhunārikerakebhyaḥ
Ablative मधुनारिकेरकात् madhunārikerakāt
मधुनारिकेरकाभ्याम् madhunārikerakābhyām
मधुनारिकेरकेभ्यः madhunārikerakebhyaḥ
Genitive मधुनारिकेरकस्य madhunārikerakasya
मधुनारिकेरकयोः madhunārikerakayoḥ
मधुनारिकेरकाणाम् madhunārikerakāṇām
Locative मधुनारिकेरके madhunārikerake
मधुनारिकेरकयोः madhunārikerakayoḥ
मधुनारिकेरकेषु madhunārikerakeṣu