| Singular | Dual | Plural |
Nominativo |
मधुनारिकेरकः
madhunārikerakaḥ
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकाः
madhunārikerakāḥ
|
Vocativo |
मधुनारिकेरक
madhunārikeraka
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकाः
madhunārikerakāḥ
|
Acusativo |
मधुनारिकेरकम्
madhunārikerakam
|
मधुनारिकेरकौ
madhunārikerakau
|
मधुनारिकेरकान्
madhunārikerakān
|
Instrumental |
मधुनारिकेरकेण
madhunārikerakeṇa
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकैः
madhunārikerakaiḥ
|
Dativo |
मधुनारिकेरकाय
madhunārikerakāya
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकेभ्यः
madhunārikerakebhyaḥ
|
Ablativo |
मधुनारिकेरकात्
madhunārikerakāt
|
मधुनारिकेरकाभ्याम्
madhunārikerakābhyām
|
मधुनारिकेरकेभ्यः
madhunārikerakebhyaḥ
|
Genitivo |
मधुनारिकेरकस्य
madhunārikerakasya
|
मधुनारिकेरकयोः
madhunārikerakayoḥ
|
मधुनारिकेरकाणाम्
madhunārikerakāṇām
|
Locativo |
मधुनारिकेरके
madhunārikerake
|
मधुनारिकेरकयोः
madhunārikerakayoḥ
|
मधुनारिकेरकेषु
madhunārikerakeṣu
|