Sanskrit tools

Sanskrit declension


Declension of मधुनिषूदन madhuniṣūdana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुनिषूदनः madhuniṣūdanaḥ
मधुनिषूदनौ madhuniṣūdanau
मधुनिषूदनाः madhuniṣūdanāḥ
Vocative मधुनिषूदन madhuniṣūdana
मधुनिषूदनौ madhuniṣūdanau
मधुनिषूदनाः madhuniṣūdanāḥ
Accusative मधुनिषूदनम् madhuniṣūdanam
मधुनिषूदनौ madhuniṣūdanau
मधुनिषूदनान् madhuniṣūdanān
Instrumental मधुनिषूदनेन madhuniṣūdanena
मधुनिषूदनाभ्याम् madhuniṣūdanābhyām
मधुनिषूदनैः madhuniṣūdanaiḥ
Dative मधुनिषूदनाय madhuniṣūdanāya
मधुनिषूदनाभ्याम् madhuniṣūdanābhyām
मधुनिषूदनेभ्यः madhuniṣūdanebhyaḥ
Ablative मधुनिषूदनात् madhuniṣūdanāt
मधुनिषूदनाभ्याम् madhuniṣūdanābhyām
मधुनिषूदनेभ्यः madhuniṣūdanebhyaḥ
Genitive मधुनिषूदनस्य madhuniṣūdanasya
मधुनिषूदनयोः madhuniṣūdanayoḥ
मधुनिषूदनानाम् madhuniṣūdanānām
Locative मधुनिषूदने madhuniṣūdane
मधुनिषूदनयोः madhuniṣūdanayoḥ
मधुनिषूदनेषु madhuniṣūdaneṣu