| Singular | Dual | Plural |
Nominative |
मधुनिषूदनः
madhuniṣūdanaḥ
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनाः
madhuniṣūdanāḥ
|
Vocative |
मधुनिषूदन
madhuniṣūdana
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनाः
madhuniṣūdanāḥ
|
Accusative |
मधुनिषूदनम्
madhuniṣūdanam
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनान्
madhuniṣūdanān
|
Instrumental |
मधुनिषूदनेन
madhuniṣūdanena
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनैः
madhuniṣūdanaiḥ
|
Dative |
मधुनिषूदनाय
madhuniṣūdanāya
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनेभ्यः
madhuniṣūdanebhyaḥ
|
Ablative |
मधुनिषूदनात्
madhuniṣūdanāt
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनेभ्यः
madhuniṣūdanebhyaḥ
|
Genitive |
मधुनिषूदनस्य
madhuniṣūdanasya
|
मधुनिषूदनयोः
madhuniṣūdanayoḥ
|
मधुनिषूदनानाम्
madhuniṣūdanānām
|
Locative |
मधुनिषूदने
madhuniṣūdane
|
मधुनिषूदनयोः
madhuniṣūdanayoḥ
|
मधुनिषूदनेषु
madhuniṣūdaneṣu
|