| Singular | Dual | Plural |
Nominativo |
मधुनिषूदनः
madhuniṣūdanaḥ
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनाः
madhuniṣūdanāḥ
|
Vocativo |
मधुनिषूदन
madhuniṣūdana
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनाः
madhuniṣūdanāḥ
|
Acusativo |
मधुनिषूदनम्
madhuniṣūdanam
|
मधुनिषूदनौ
madhuniṣūdanau
|
मधुनिषूदनान्
madhuniṣūdanān
|
Instrumental |
मधुनिषूदनेन
madhuniṣūdanena
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनैः
madhuniṣūdanaiḥ
|
Dativo |
मधुनिषूदनाय
madhuniṣūdanāya
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनेभ्यः
madhuniṣūdanebhyaḥ
|
Ablativo |
मधुनिषूदनात्
madhuniṣūdanāt
|
मधुनिषूदनाभ्याम्
madhuniṣūdanābhyām
|
मधुनिषूदनेभ्यः
madhuniṣūdanebhyaḥ
|
Genitivo |
मधुनिषूदनस्य
madhuniṣūdanasya
|
मधुनिषूदनयोः
madhuniṣūdanayoḥ
|
मधुनिषूदनानाम्
madhuniṣūdanānām
|
Locativo |
मधुनिषूदने
madhuniṣūdane
|
मधुनिषूदनयोः
madhuniṣūdanayoḥ
|
मधुनिषूदनेषु
madhuniṣūdaneṣu
|