| Singular | Dual | Plural |
Nominative |
मधुनिहन्ता
madhunihantā
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तारः
madhunihantāraḥ
|
Vocative |
मधुनिहन्तः
madhunihantaḥ
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तारः
madhunihantāraḥ
|
Accusative |
मधुनिहन्तारम्
madhunihantāram
|
मधुनिहन्तारौ
madhunihantārau
|
मधुनिहन्तॄन्
madhunihantṝn
|
Instrumental |
मधुनिहन्त्रा
madhunihantrā
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभिः
madhunihantṛbhiḥ
|
Dative |
मधुनिहन्त्रे
madhunihantre
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभ्यः
madhunihantṛbhyaḥ
|
Ablative |
मधुनिहन्तुः
madhunihantuḥ
|
मधुनिहन्तृभ्याम्
madhunihantṛbhyām
|
मधुनिहन्तृभ्यः
madhunihantṛbhyaḥ
|
Genitive |
मधुनिहन्तुः
madhunihantuḥ
|
मधुनिहन्त्रोः
madhunihantroḥ
|
मधुनिहन्तॄणाम्
madhunihantṝṇām
|
Locative |
मधुनिहन्तरि
madhunihantari
|
मधुनिहन्त्रोः
madhunihantroḥ
|
मधुनिहन्तृषु
madhunihantṛṣu
|